B 31-15 Vajrāvalī

Manuscript culture infobox

Filmed in: B 31/15
Title: Vajrāvalī
Dimensions: 30.5 x 4.5 cm x 23 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/20
Remarks:


Reel No. B 31/15

Inventory No. 105142

Title Vajrāvalī

Remarks also known as Vajrāvalīnāmamaṇḍalopāyikā

Author Abhayākaragupta (11th-12th c.)

Subject Bauddhatantra

Language Sanskrit

Text Features text describing maṇḍalas of the deities known as “vajra” (adamantine persona)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.5 x 4.5 cm

Binding Hole 1, left of centre

Folios 23

Lines per Folio 5

Foliation letters in the middle of the left-hand margin

Place of Deposit NAK

Accession No. 4/20

Manuscript Features

The following folios can be identified: 1–2; 4; 10; 12; 33; 41; 52; 63; 69. Virtually all folios are damaged in the margins to some extent, thus the foliation being lost. The writing on a number of folios has been partly rubbed off.

Excerpts

Beginning

///⁅jrasatvā⁆ya<ref>Cf. the beginning of A 48/3: namaḥ śrīvajrasatvāya.</ref> ||

vande śrīkuliśeśvaraṃ smarata re mārā bhavāreḥ padaṃ
krodhā dhāvata dikṣu maṅgalagiro gāyantu vajrāṅganāḥ |
śrīmadvajrabhṛto mahimni jagad ādhātum mahā⁅maṇḍa⁆+
+⁅ṣpratyū⁆ham ihābhayasya mahasā vajrāvalī mīlatu ||
antarbba○hir vvajrabhṛt (!) eva vajra
parasparābhir ddhriyatāṃ hṛdīyaṃ |
ya (!) jyotir antastimiran nirasya
śrīvajrabhṛt (!) mūrtti++ bibhartti ||
maṇḍalādividhiḥ śāstur vvistṛtaḥ kamalīdvaye | ○
saṃkṣipya tam iha vyaktaṃ brūmaḥ śakyakriyaṃ kramāt ||
kiñ cācāryyair ggranthitaprakriyāsv āpūrṇṇatvaṃ na ++tatvaṃ sphuṭoktiḥ |
kvāpi kvāpy āmnātatā muktatā cety asmā○bhis tattadguṇair mmaṇḍiteyaṃ || (fol. 1v1–4)

End

ya (!) tu trailokyavijayatantre | cakranavabhāgikaṃ dvāram uktaṃ | ○ mahāmaṇḍalavyūhatantre ca | cakradaśabhāgikaṃ tenācāryaiḥ saṃprati na vyavahriyate iti parivṛtyam (!) asmābhiḥ pramāṇam api maṇḍalasya prasiddham ○ uktaṃ | na tv etāvad eva | tathā coktaṃ bhagavatā |

jaṃbūdvīpeśvarāṇām vā rājñām vā cakravarttināṃ |
bāhyamaṇḍalam ālekhyaṃ samantād yojanāvidhiḥ |
vineya janace○tāṃsi samālocya vipaścitā |
kurvatāpīcchayā mānaṃ na doṣo sti kathañ cana |
kṛtvā hastatale lekhāṃ svacchayā sarvamaṃḍalaṃ |
arthaṃ kurvanti śāstroktaṃ kā kathā bhūtalādiṣv iti |
kiyanti vā ʼparam ita (exp. 24 top = fol. 69v2–5)

Microfilm Details

Reel No. B 31/15

Date of Filming 19-10-1970

Exposures 26

Used Copy Berlin

Type of Film negative

Remarks exp. 20 = exp. 21

Catalogued by OH

Date 18-01-2008


<references/>