B 31-15 Vajrāvalī
Manuscript culture infobox
Filmed in: B 31/15
Title: Vajrāvalī
Dimensions: 30.5 x 4.5 cm x 23 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/20
Remarks:
Reel No. B 31/15
Inventory No. 105142
Title Vajrāvalī
Remarks also known as Vajrāvalīnāmamaṇḍalopāyikā
Author Abhayākaragupta (11th-12th c.)
Subject Bauddhatantra
Language Sanskrit
Text Features text describing maṇḍalas of the deities known as “vajra” (adamantine persona)
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30.5 x 4.5 cm
Binding Hole 1, left of centre
Folios 23
Lines per Folio 5
Foliation letters in the middle of the left-hand margin
Place of Deposit NAK
Accession No. 4/20
Manuscript Features
The following folios can be identified: 1–2; 4; 10; 12; 33; 41; 52; 63; 69. Virtually all folios are damaged in the margins to some extent, thus the foliation being lost. The writing on a number of folios has been partly rubbed off.
Excerpts
Beginning
///⁅jrasatvā⁆ya<ref>Cf. the beginning of A 48/3: namaḥ śrīvajrasatvāya.</ref> ||
- vande śrīkuliśeśvaraṃ smarata re mārā bhavāreḥ padaṃ
- krodhā dhāvata dikṣu maṅgalagiro gāyantu vajrāṅganāḥ |
- śrīmadvajrabhṛto mahimni jagad ādhātum mahā⁅maṇḍa⁆+
- +⁅ṣpratyū⁆ham ihābhayasya mahasā vajrāvalī mīlatu ||
- antarbba○hir vvajrabhṛt (!) eva vajra
- parasparābhir ddhriyatāṃ hṛdīyaṃ |
- ya (!) jyotir antastimiran nirasya
- śrīvajrabhṛt (!) mūrtti++ bibhartti ||
- maṇḍalādividhiḥ śāstur vvistṛtaḥ kamalīdvaye | ○
- saṃkṣipya tam iha vyaktaṃ brūmaḥ śakyakriyaṃ kramāt ||
- kiñ cācāryyair ggranthitaprakriyāsv āpūrṇṇatvaṃ na ++tatvaṃ sphuṭoktiḥ |
- kvāpi kvāpy āmnātatā muktatā cety asmā○bhis tattadguṇair mmaṇḍiteyaṃ || (fol. 1v1–4)
End
ya (!) tu trailokyavijayatantre | cakranavabhāgikaṃ dvāram uktaṃ | ○ mahāmaṇḍalavyūhatantre ca | cakradaśabhāgikaṃ tenācāryaiḥ saṃprati na vyavahriyate iti parivṛtyam (!) asmābhiḥ pramāṇam api maṇḍalasya prasiddham ○ uktaṃ | na tv etāvad eva | tathā coktaṃ bhagavatā |
- jaṃbūdvīpeśvarāṇām vā rājñām vā cakravarttināṃ |
- bāhyamaṇḍalam ālekhyaṃ samantād yojanāvidhiḥ |
- vineya janace○tāṃsi samālocya vipaścitā |
- kurvatāpīcchayā mānaṃ na doṣo sti kathañ cana |
- kṛtvā hastatale lekhāṃ svacchayā sarvamaṃḍalaṃ |
- arthaṃ kurvanti śāstroktaṃ kā kathā bhūtalādiṣv iti |
- kiyanti vā ʼparam ita (exp. 24 top = fol. 69v2–5)
Microfilm Details
Reel No. B 31/15
Date of Filming 19-10-1970
Exposures 26
Used Copy Berlin
Type of Film negative
Remarks exp. 20 = exp. 21
Catalogued by OH
Date 18-01-2008
<references/>